वायन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वायन्ती
वायन्त्यौ
वायन्त्यः
सम्बोधन
वायन्ति
वायन्त्यौ
वायन्त्यः
द्वितीया
वायन्तीम्
वायन्त्यौ
वायन्तीः
तृतीया
वायन्त्या
वायन्तीभ्याम्
वायन्तीभिः
चतुर्थी
वायन्त्यै
वायन्तीभ्याम्
वायन्तीभ्यः
पञ्चमी
वायन्त्याः
वायन्तीभ्याम्
वायन्तीभ्यः
षष्ठी
वायन्त्याः
वायन्त्योः
वायन्तीनाम्
सप्तमी
वायन्त्याम्
वायन्त्योः
वायन्तीषु
 
एक
द्वि
बहु
प्रथमा
वायन्ती
वायन्त्यौ
वायन्त्यः
सम्बोधन
वायन्ति
वायन्त्यौ
वायन्त्यः
द्वितीया
वायन्तीम्
वायन्त्यौ
वायन्तीः
तृतीया
वायन्त्या
वायन्तीभ्याम्
वायन्तीभिः
चतुर्थी
वायन्त्यै
वायन्तीभ्याम्
वायन्तीभ्यः
पञ्चमी
वायन्त्याः
वायन्तीभ्याम्
वायन्तीभ्यः
षष्ठी
वायन्त्याः
वायन्त्योः
वायन्तीनाम्
सप्तमी
वायन्त्याम्
वायन्त्योः
वायन्तीषु