वान्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वान्ती
वान्त्यौ
वान्त्यः
सम्बोधन
वान्ति
वान्त्यौ
वान्त्यः
द्वितीया
वान्तीम्
वान्त्यौ
वान्तीः
तृतीया
वान्त्या
वान्तीभ्याम्
वान्तीभिः
चतुर्थी
वान्त्यै
वान्तीभ्याम्
वान्तीभ्यः
पञ्चमी
वान्त्याः
वान्तीभ्याम्
वान्तीभ्यः
षष्ठी
वान्त्याः
वान्त्योः
वान्तीनाम्
सप्तमी
वान्त्याम्
वान्त्योः
वान्तीषु
 
एक
द्वि
बहु
प्रथमा
वान्ती
वान्त्यौ
वान्त्यः
सम्बोधन
वान्ति
वान्त्यौ
वान्त्यः
द्वितीया
वान्तीम्
वान्त्यौ
वान्तीः
तृतीया
वान्त्या
वान्तीभ्याम्
वान्तीभिः
चतुर्थी
वान्त्यै
वान्तीभ्याम्
वान्तीभ्यः
पञ्चमी
वान्त्याः
वान्तीभ्याम्
वान्तीभ्यः
षष्ठी
वान्त्याः
वान्त्योः
वान्तीनाम्
सप्तमी
वान्त्याम्
वान्त्योः
वान्तीषु


अन्याः