वानकौशाम्बेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वानकौशाम्बेयी
वानकौशाम्बेय्यौ
वानकौशाम्बेय्यः
सम्बोधन
वानकौशाम्बेयि
वानकौशाम्बेय्यौ
वानकौशाम्बेय्यः
द्वितीया
वानकौशाम्बेयीम्
वानकौशाम्बेय्यौ
वानकौशाम्बेयीः
तृतीया
वानकौशाम्बेय्या
वानकौशाम्बेयीभ्याम्
वानकौशाम्बेयीभिः
चतुर्थी
वानकौशाम्बेय्यै
वानकौशाम्बेयीभ्याम्
वानकौशाम्बेयीभ्यः
पञ्चमी
वानकौशाम्बेय्याः
वानकौशाम्बेयीभ्याम्
वानकौशाम्बेयीभ्यः
षष्ठी
वानकौशाम्बेय्याः
वानकौशाम्बेय्योः
वानकौशाम्बेयीनाम्
सप्तमी
वानकौशाम्बेय्याम्
वानकौशाम्बेय्योः
वानकौशाम्बेयीषु
 
एक
द्वि
बहु
प्रथमा
वानकौशाम्बेयी
वानकौशाम्बेय्यौ
वानकौशाम्बेय्यः
सम्बोधन
वानकौशाम्बेयि
वानकौशाम्बेय्यौ
वानकौशाम्बेय्यः
द्वितीया
वानकौशाम्बेयीम्
वानकौशाम्बेय्यौ
वानकौशाम्बेयीः
तृतीया
वानकौशाम्बेय्या
वानकौशाम्बेयीभ्याम्
वानकौशाम्बेयीभिः
चतुर्थी
वानकौशाम्बेय्यै
वानकौशाम्बेयीभ्याम्
वानकौशाम्बेयीभ्यः
पञ्चमी
वानकौशाम्बेय्याः
वानकौशाम्बेयीभ्याम्
वानकौशाम्बेयीभ्यः
षष्ठी
वानकौशाम्बेय्याः
वानकौशाम्बेय्योः
वानकौशाम्बेयीनाम्
सप्तमी
वानकौशाम्बेय्याम्
वानकौशाम्बेय्योः
वानकौशाम्बेयीषु


अन्याः