वादयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वादयित्री
वादयित्र्यौ
वादयित्र्यः
सम्बोधन
वादयित्रि
वादयित्र्यौ
वादयित्र्यः
द्वितीया
वादयित्रीम्
वादयित्र्यौ
वादयित्रीः
तृतीया
वादयित्र्या
वादयित्रीभ्याम्
वादयित्रीभिः
चतुर्थी
वादयित्र्यै
वादयित्रीभ्याम्
वादयित्रीभ्यः
पञ्चमी
वादयित्र्याः
वादयित्रीभ्याम्
वादयित्रीभ्यः
षष्ठी
वादयित्र्याः
वादयित्र्योः
वादयित्रीणाम्
सप्तमी
वादयित्र्याम्
वादयित्र्योः
वादयित्रीषु
 
एक
द्वि
बहु
प्रथमा
वादयित्री
वादयित्र्यौ
वादयित्र्यः
सम्बोधन
वादयित्रि
वादयित्र्यौ
वादयित्र्यः
द्वितीया
वादयित्रीम्
वादयित्र्यौ
वादयित्रीः
तृतीया
वादयित्र्या
वादयित्रीभ्याम्
वादयित्रीभिः
चतुर्थी
वादयित्र्यै
वादयित्रीभ्याम्
वादयित्रीभ्यः
पञ्चमी
वादयित्र्याः
वादयित्रीभ्याम्
वादयित्रीभ्यः
षष्ठी
वादयित्र्याः
वादयित्र्योः
वादयित्रीणाम्
सप्तमी
वादयित्र्याम्
वादयित्र्योः
वादयित्रीषु


अन्याः