वात्सी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वात्सी
वात्स्यौ
वात्स्यः
सम्बोधन
वात्सि
वात्स्यौ
वात्स्यः
द्वितीया
वात्सीम्
वात्स्यौ
वात्सीः
तृतीया
वात्स्या
वात्सीभ्याम्
वात्सीभिः
चतुर्थी
वात्स्यै
वात्सीभ्याम्
वात्सीभ्यः
पञ्चमी
वात्स्याः
वात्सीभ्याम्
वात्सीभ्यः
षष्ठी
वात्स्याः
वात्स्योः
वात्सीनाम्
सप्तमी
वात्स्याम्
वात्स्योः
वात्सीषु
 
एक
द्वि
बहु
प्रथमा
वात्सी
वात्स्यौ
वात्स्यः
सम्बोधन
वात्सि
वात्स्यौ
वात्स्यः
द्वितीया
वात्सीम्
वात्स्यौ
वात्सीः
तृतीया
वात्स्या
वात्सीभ्याम्
वात्सीभिः
चतुर्थी
वात्स्यै
वात्सीभ्याम्
वात्सीभ्यः
पञ्चमी
वात्स्याः
वात्सीभ्याम्
वात्सीभ्यः
षष्ठी
वात्स्याः
वात्स्योः
वात्सीनाम्
सप्तमी
वात्स्याम्
वात्स्योः
वात्सीषु


अन्याः