वाति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वातिः
वाती
वातयः
सम्बोधन
वाते
वाती
वातयः
द्वितीया
वातिम्
वाती
वातीः
तृतीया
वात्या
वातिभ्याम्
वातिभिः
चतुर्थी
वात्यै / वातये
वातिभ्याम्
वातिभ्यः
पञ्चमी
वात्याः / वातेः
वातिभ्याम्
वातिभ्यः
षष्ठी
वात्याः / वातेः
वात्योः
वातीनाम्
सप्तमी
वात्याम् / वातौ
वात्योः
वातिषु
 
एक
द्वि
बहु
प्रथमा
वातिः
वाती
वातयः
सम्बोधन
वाते
वाती
वातयः
द्वितीया
वातिम्
वाती
वातीः
तृतीया
वात्या
वातिभ्याम्
वातिभिः
चतुर्थी
वात्यै / वातये
वातिभ्याम्
वातिभ्यः
पञ्चमी
वात्याः / वातेः
वातिभ्याम्
वातिभ्यः
षष्ठी
वात्याः / वातेः
वात्योः
वातीनाम्
सप्तमी
वात्याम् / वातौ
वात्योः
वातिषु