वातयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वातयित्री
वातयित्र्यौ
वातयित्र्यः
सम्बोधन
वातयित्रि
वातयित्र्यौ
वातयित्र्यः
द्वितीया
वातयित्रीम्
वातयित्र्यौ
वातयित्रीः
तृतीया
वातयित्र्या
वातयित्रीभ्याम्
वातयित्रीभिः
चतुर्थी
वातयित्र्यै
वातयित्रीभ्याम्
वातयित्रीभ्यः
पञ्चमी
वातयित्र्याः
वातयित्रीभ्याम्
वातयित्रीभ्यः
षष्ठी
वातयित्र्याः
वातयित्र्योः
वातयित्रीणाम्
सप्तमी
वातयित्र्याम्
वातयित्र्योः
वातयित्रीषु
 
एक
द्वि
बहु
प्रथमा
वातयित्री
वातयित्र्यौ
वातयित्र्यः
सम्बोधन
वातयित्रि
वातयित्र्यौ
वातयित्र्यः
द्वितीया
वातयित्रीम्
वातयित्र्यौ
वातयित्रीः
तृतीया
वातयित्र्या
वातयित्रीभ्याम्
वातयित्रीभिः
चतुर्थी
वातयित्र्यै
वातयित्रीभ्याम्
वातयित्रीभ्यः
पञ्चमी
वातयित्र्याः
वातयित्रीभ्याम्
वातयित्रीभ्यः
षष्ठी
वातयित्र्याः
वातयित्र्योः
वातयित्रीणाम्
सप्तमी
वातयित्र्याम्
वातयित्र्योः
वातयित्रीषु


अन्याः