वातकिन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वातकी
वातकिनौ
वातकिनः
सम्बोधन
वातकिन्
वातकिनौ
वातकिनः
द्वितीया
वातकिनम्
वातकिनौ
वातकिनः
तृतीया
वातकिना
वातकिभ्याम्
वातकिभिः
चतुर्थी
वातकिने
वातकिभ्याम्
वातकिभ्यः
पञ्चमी
वातकिनः
वातकिभ्याम्
वातकिभ्यः
षष्ठी
वातकिनः
वातकिनोः
वातकिनाम्
सप्तमी
वातकिनि
वातकिनोः
वातकिषु
 
एक
द्वि
बहु
प्रथमा
वातकी
वातकिनौ
वातकिनः
सम्बोधन
वातकिन्
वातकिनौ
वातकिनः
द्वितीया
वातकिनम्
वातकिनौ
वातकिनः
तृतीया
वातकिना
वातकिभ्याम्
वातकिभिः
चतुर्थी
वातकिने
वातकिभ्याम्
वातकिभ्यः
पञ्चमी
वातकिनः
वातकिभ्याम्
वातकिभ्यः
षष्ठी
वातकिनः
वातकिनोः
वातकिनाम्
सप्तमी
वातकिनि
वातकिनोः
वातकिषु


अन्याः