वाडरित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाडरित्री
वाडरित्र्यौ
वाडरित्र्यः
सम्बोधन
वाडरित्रि
वाडरित्र्यौ
वाडरित्र्यः
द्वितीया
वाडरित्रीम्
वाडरित्र्यौ
वाडरित्रीः
तृतीया
वाडरित्र्या
वाडरित्रीभ्याम्
वाडरित्रीभिः
चतुर्थी
वाडरित्र्यै
वाडरित्रीभ्याम्
वाडरित्रीभ्यः
पञ्चमी
वाडरित्र्याः
वाडरित्रीभ्याम्
वाडरित्रीभ्यः
षष्ठी
वाडरित्र्याः
वाडरित्र्योः
वाडरित्रीणाम्
सप्तमी
वाडरित्र्याम्
वाडरित्र्योः
वाडरित्रीषु
 
एक
द्वि
बहु
प्रथमा
वाडरित्री
वाडरित्र्यौ
वाडरित्र्यः
सम्बोधन
वाडरित्रि
वाडरित्र्यौ
वाडरित्र्यः
द्वितीया
वाडरित्रीम्
वाडरित्र्यौ
वाडरित्रीः
तृतीया
वाडरित्र्या
वाडरित्रीभ्याम्
वाडरित्रीभिः
चतुर्थी
वाडरित्र्यै
वाडरित्रीभ्याम्
वाडरित्रीभ्यः
पञ्चमी
वाडरित्र्याः
वाडरित्रीभ्याम्
वाडरित्रीभ्यः
षष्ठी
वाडरित्र्याः
वाडरित्र्योः
वाडरित्रीणाम्
सप्तमी
वाडरित्र्याम्
वाडरित्र्योः
वाडरित्रीषु


अन्याः