वाडबेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाडबेयी
वाडबेय्यौ
वाडबेय्यः
सम्बोधन
वाडबेयि
वाडबेय्यौ
वाडबेय्यः
द्वितीया
वाडबेयीम्
वाडबेय्यौ
वाडबेयीः
तृतीया
वाडबेय्या
वाडबेयीभ्याम्
वाडबेयीभिः
चतुर्थी
वाडबेय्यै
वाडबेयीभ्याम्
वाडबेयीभ्यः
पञ्चमी
वाडबेय्याः
वाडबेयीभ्याम्
वाडबेयीभ्यः
षष्ठी
वाडबेय्याः
वाडबेय्योः
वाडबेयीनाम्
सप्तमी
वाडबेय्याम्
वाडबेय्योः
वाडबेयीषु
 
एक
द्वि
बहु
प्रथमा
वाडबेयी
वाडबेय्यौ
वाडबेय्यः
सम्बोधन
वाडबेयि
वाडबेय्यौ
वाडबेय्यः
द्वितीया
वाडबेयीम्
वाडबेय्यौ
वाडबेयीः
तृतीया
वाडबेय्या
वाडबेयीभ्याम्
वाडबेयीभिः
चतुर्थी
वाडबेय्यै
वाडबेयीभ्याम्
वाडबेयीभ्यः
पञ्चमी
वाडबेय्याः
वाडबेयीभ्याम्
वाडबेयीभ्यः
षष्ठी
वाडबेय्याः
वाडबेय्योः
वाडबेयीनाम्
सप्तमी
वाडबेय्याम्
वाडबेय्योः
वाडबेयीषु


अन्याः