वाटाकवि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाटाकविः
वाटाकवी
वाटाकवयः
सम्बोधन
वाटाकवे
वाटाकवी
वाटाकवयः
द्वितीया
वाटाकविम्
वाटाकवी
वाटाकवीन्
तृतीया
वाटाकविना
वाटाकविभ्याम्
वाटाकविभिः
चतुर्थी
वाटाकवये
वाटाकविभ्याम्
वाटाकविभ्यः
पञ्चमी
वाटाकवेः
वाटाकविभ्याम्
वाटाकविभ्यः
षष्ठी
वाटाकवेः
वाटाकव्योः
वाटाकवीनाम्
सप्तमी
वाटाकवौ
वाटाकव्योः
वाटाकविषु
 
एक
द्वि
बहु
प्रथमा
वाटाकविः
वाटाकवी
वाटाकवयः
सम्बोधन
वाटाकवे
वाटाकवी
वाटाकवयः
द्वितीया
वाटाकविम्
वाटाकवी
वाटाकवीन्
तृतीया
वाटाकविना
वाटाकविभ्याम्
वाटाकविभिः
चतुर्थी
वाटाकवये
वाटाकविभ्याम्
वाटाकविभ्यः
पञ्चमी
वाटाकवेः
वाटाकविभ्याम्
वाटाकविभ्यः
षष्ठी
वाटाकवेः
वाटाकव्योः
वाटाकवीनाम्
सप्तमी
वाटाकवौ
वाटाकव्योः
वाटाकविषु