वाञ्छित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाञ्छित्री
वाञ्छित्र्यौ
वाञ्छित्र्यः
सम्बोधन
वाञ्छित्रि
वाञ्छित्र्यौ
वाञ्छित्र्यः
द्वितीया
वाञ्छित्रीम्
वाञ्छित्र्यौ
वाञ्छित्रीः
तृतीया
वाञ्छित्र्या
वाञ्छित्रीभ्याम्
वाञ्छित्रीभिः
चतुर्थी
वाञ्छित्र्यै
वाञ्छित्रीभ्याम्
वाञ्छित्रीभ्यः
पञ्चमी
वाञ्छित्र्याः
वाञ्छित्रीभ्याम्
वाञ्छित्रीभ्यः
षष्ठी
वाञ्छित्र्याः
वाञ्छित्र्योः
वाञ्छित्रीणाम्
सप्तमी
वाञ्छित्र्याम्
वाञ्छित्र्योः
वाञ्छित्रीषु
 
एक
द्वि
बहु
प्रथमा
वाञ्छित्री
वाञ्छित्र्यौ
वाञ्छित्र्यः
सम्बोधन
वाञ्छित्रि
वाञ्छित्र्यौ
वाञ्छित्र्यः
द्वितीया
वाञ्छित्रीम्
वाञ्छित्र्यौ
वाञ्छित्रीः
तृतीया
वाञ्छित्र्या
वाञ्छित्रीभ्याम्
वाञ्छित्रीभिः
चतुर्थी
वाञ्छित्र्यै
वाञ्छित्रीभ्याम्
वाञ्छित्रीभ्यः
पञ्चमी
वाञ्छित्र्याः
वाञ्छित्रीभ्याम्
वाञ्छित्रीभ्यः
षष्ठी
वाञ्छित्र्याः
वाञ्छित्र्योः
वाञ्छित्रीणाम्
सप्तमी
वाञ्छित्र्याम्
वाञ्छित्र्योः
वाञ्छित्रीषु


अन्याः