वाञ्छन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाञ्छन्ती
वाञ्छन्त्यौ
वाञ्छन्त्यः
सम्बोधन
वाञ्छन्ति
वाञ्छन्त्यौ
वाञ्छन्त्यः
द्वितीया
वाञ्छन्तीम्
वाञ्छन्त्यौ
वाञ्छन्तीः
तृतीया
वाञ्छन्त्या
वाञ्छन्तीभ्याम्
वाञ्छन्तीभिः
चतुर्थी
वाञ्छन्त्यै
वाञ्छन्तीभ्याम्
वाञ्छन्तीभ्यः
पञ्चमी
वाञ्छन्त्याः
वाञ्छन्तीभ्याम्
वाञ्छन्तीभ्यः
षष्ठी
वाञ्छन्त्याः
वाञ्छन्त्योः
वाञ्छन्तीनाम्
सप्तमी
वाञ्छन्त्याम्
वाञ्छन्त्योः
वाञ्छन्तीषु
 
एक
द्वि
बहु
प्रथमा
वाञ्छन्ती
वाञ्छन्त्यौ
वाञ्छन्त्यः
सम्बोधन
वाञ्छन्ति
वाञ्छन्त्यौ
वाञ्छन्त्यः
द्वितीया
वाञ्छन्तीम्
वाञ्छन्त्यौ
वाञ्छन्तीः
तृतीया
वाञ्छन्त्या
वाञ्छन्तीभ्याम्
वाञ्छन्तीभिः
चतुर्थी
वाञ्छन्त्यै
वाञ्छन्तीभ्याम्
वाञ्छन्तीभ्यः
पञ्चमी
वाञ्छन्त्याः
वाञ्छन्तीभ्याम्
वाञ्छन्तीभ्यः
षष्ठी
वाञ्छन्त्याः
वाञ्छन्त्योः
वाञ्छन्तीनाम्
सप्तमी
वाञ्छन्त्याम्
वाञ्छन्त्योः
वाञ्छन्तीषु