वाज्रेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाज्रेयी
वाज्रेय्यौ
वाज्रेय्यः
सम्बोधन
वाज्रेयि
वाज्रेय्यौ
वाज्रेय्यः
द्वितीया
वाज्रेयीम्
वाज्रेय्यौ
वाज्रेयीः
तृतीया
वाज्रेय्या
वाज्रेयीभ्याम्
वाज्रेयीभिः
चतुर्थी
वाज्रेय्यै
वाज्रेयीभ्याम्
वाज्रेयीभ्यः
पञ्चमी
वाज्रेय्याः
वाज्रेयीभ्याम्
वाज्रेयीभ्यः
षष्ठी
वाज्रेय्याः
वाज्रेय्योः
वाज्रेयीणाम्
सप्तमी
वाज्रेय्याम्
वाज्रेय्योः
वाज्रेयीषु
 
एक
द्वि
बहु
प्रथमा
वाज्रेयी
वाज्रेय्यौ
वाज्रेय्यः
सम्बोधन
वाज्रेयि
वाज्रेय्यौ
वाज्रेय्यः
द्वितीया
वाज्रेयीम्
वाज्रेय्यौ
वाज्रेयीः
तृतीया
वाज्रेय्या
वाज्रेयीभ्याम्
वाज्रेयीभिः
चतुर्थी
वाज्रेय्यै
वाज्रेयीभ्याम्
वाज्रेयीभ्यः
पञ्चमी
वाज्रेय्याः
वाज्रेयीभ्याम्
वाज्रेयीभ्यः
षष्ठी
वाज्रेय्याः
वाज्रेय्योः
वाज्रेयीणाम्
सप्तमी
वाज्रेय्याम्
वाज्रेय्योः
वाज्रेयीषु


अन्याः