वाजपेयिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाजपेयिकी
वाजपेयिक्यौ
वाजपेयिक्यः
सम्बोधन
वाजपेयिकि
वाजपेयिक्यौ
वाजपेयिक्यः
द्वितीया
वाजपेयिकीम्
वाजपेयिक्यौ
वाजपेयिकीः
तृतीया
वाजपेयिक्या
वाजपेयिकीभ्याम्
वाजपेयिकीभिः
चतुर्थी
वाजपेयिक्यै
वाजपेयिकीभ्याम्
वाजपेयिकीभ्यः
पञ्चमी
वाजपेयिक्याः
वाजपेयिकीभ्याम्
वाजपेयिकीभ्यः
षष्ठी
वाजपेयिक्याः
वाजपेयिक्योः
वाजपेयिकीनाम्
सप्तमी
वाजपेयिक्याम्
वाजपेयिक्योः
वाजपेयिकीषु
 
एक
द्वि
बहु
प्रथमा
वाजपेयिकी
वाजपेयिक्यौ
वाजपेयिक्यः
सम्बोधन
वाजपेयिकि
वाजपेयिक्यौ
वाजपेयिक्यः
द्वितीया
वाजपेयिकीम्
वाजपेयिक्यौ
वाजपेयिकीः
तृतीया
वाजपेयिक्या
वाजपेयिकीभ्याम्
वाजपेयिकीभिः
चतुर्थी
वाजपेयिक्यै
वाजपेयिकीभ्याम्
वाजपेयिकीभ्यः
पञ्चमी
वाजपेयिक्याः
वाजपेयिकीभ्याम्
वाजपेयिकीभ्यः
षष्ठी
वाजपेयिक्याः
वाजपेयिक्योः
वाजपेयिकीनाम्
सप्तमी
वाजपेयिक्याम्
वाजपेयिक्योः
वाजपेयिकीषु


अन्याः