वाचयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाचयित्री
वाचयित्र्यौ
वाचयित्र्यः
सम्बोधन
वाचयित्रि
वाचयित्र्यौ
वाचयित्र्यः
द्वितीया
वाचयित्रीम्
वाचयित्र्यौ
वाचयित्रीः
तृतीया
वाचयित्र्या
वाचयित्रीभ्याम्
वाचयित्रीभिः
चतुर्थी
वाचयित्र्यै
वाचयित्रीभ्याम्
वाचयित्रीभ्यः
पञ्चमी
वाचयित्र्याः
वाचयित्रीभ्याम्
वाचयित्रीभ्यः
षष्ठी
वाचयित्र्याः
वाचयित्र्योः
वाचयित्रीणाम्
सप्तमी
वाचयित्र्याम्
वाचयित्र्योः
वाचयित्रीषु
 
एक
द्वि
बहु
प्रथमा
वाचयित्री
वाचयित्र्यौ
वाचयित्र्यः
सम्बोधन
वाचयित्रि
वाचयित्र्यौ
वाचयित्र्यः
द्वितीया
वाचयित्रीम्
वाचयित्र्यौ
वाचयित्रीः
तृतीया
वाचयित्र्या
वाचयित्रीभ्याम्
वाचयित्रीभिः
चतुर्थी
वाचयित्र्यै
वाचयित्रीभ्याम्
वाचयित्रीभ्यः
पञ्चमी
वाचयित्र्याः
वाचयित्रीभ्याम्
वाचयित्रीभ्यः
षष्ठी
वाचयित्र्याः
वाचयित्र्योः
वाचयित्रीणाम्
सप्तमी
वाचयित्र्याम्
वाचयित्र्योः
वाचयित्रीषु


अन्याः