वाङ्क्षित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाङ्क्षित्री
वाङ्क्षित्र्यौ
वाङ्क्षित्र्यः
सम्बोधन
वाङ्क्षित्रि
वाङ्क्षित्र्यौ
वाङ्क्षित्र्यः
द्वितीया
वाङ्क्षित्रीम्
वाङ्क्षित्र्यौ
वाङ्क्षित्रीः
तृतीया
वाङ्क्षित्र्या
वाङ्क्षित्रीभ्याम्
वाङ्क्षित्रीभिः
चतुर्थी
वाङ्क्षित्र्यै
वाङ्क्षित्रीभ्याम्
वाङ्क्षित्रीभ्यः
पञ्चमी
वाङ्क्षित्र्याः
वाङ्क्षित्रीभ्याम्
वाङ्क्षित्रीभ्यः
षष्ठी
वाङ्क्षित्र्याः
वाङ्क्षित्र्योः
वाङ्क्षित्रीणाम्
सप्तमी
वाङ्क्षित्र्याम्
वाङ्क्षित्र्योः
वाङ्क्षित्रीषु
 
एक
द्वि
बहु
प्रथमा
वाङ्क्षित्री
वाङ्क्षित्र्यौ
वाङ्क्षित्र्यः
सम्बोधन
वाङ्क्षित्रि
वाङ्क्षित्र्यौ
वाङ्क्षित्र्यः
द्वितीया
वाङ्क्षित्रीम्
वाङ्क्षित्र्यौ
वाङ्क्षित्रीः
तृतीया
वाङ्क्षित्र्या
वाङ्क्षित्रीभ्याम्
वाङ्क्षित्रीभिः
चतुर्थी
वाङ्क्षित्र्यै
वाङ्क्षित्रीभ्याम्
वाङ्क्षित्रीभ्यः
पञ्चमी
वाङ्क्षित्र्याः
वाङ्क्षित्रीभ्याम्
वाङ्क्षित्रीभ्यः
षष्ठी
वाङ्क्षित्र्याः
वाङ्क्षित्र्योः
वाङ्क्षित्रीणाम्
सप्तमी
वाङ्क्षित्र्याम्
वाङ्क्षित्र्योः
वाङ्क्षित्रीषु


अन्याः