वाङ्क्षन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाङ्क्षन्ती
वाङ्क्षन्त्यौ
वाङ्क्षन्त्यः
सम्बोधन
वाङ्क्षन्ति
वाङ्क्षन्त्यौ
वाङ्क्षन्त्यः
द्वितीया
वाङ्क्षन्तीम्
वाङ्क्षन्त्यौ
वाङ्क्षन्तीः
तृतीया
वाङ्क्षन्त्या
वाङ्क्षन्तीभ्याम्
वाङ्क्षन्तीभिः
चतुर्थी
वाङ्क्षन्त्यै
वाङ्क्षन्तीभ्याम्
वाङ्क्षन्तीभ्यः
पञ्चमी
वाङ्क्षन्त्याः
वाङ्क्षन्तीभ्याम्
वाङ्क्षन्तीभ्यः
षष्ठी
वाङ्क्षन्त्याः
वाङ्क्षन्त्योः
वाङ्क्षन्तीनाम्
सप्तमी
वाङ्क्षन्त्याम्
वाङ्क्षन्त्योः
वाङ्क्षन्तीषु
 
एक
द्वि
बहु
प्रथमा
वाङ्क्षन्ती
वाङ्क्षन्त्यौ
वाङ्क्षन्त्यः
सम्बोधन
वाङ्क्षन्ति
वाङ्क्षन्त्यौ
वाङ्क्षन्त्यः
द्वितीया
वाङ्क्षन्तीम्
वाङ्क्षन्त्यौ
वाङ्क्षन्तीः
तृतीया
वाङ्क्षन्त्या
वाङ्क्षन्तीभ्याम्
वाङ्क्षन्तीभिः
चतुर्थी
वाङ्क्षन्त्यै
वाङ्क्षन्तीभ्याम्
वाङ्क्षन्तीभ्यः
पञ्चमी
वाङ्क्षन्त्याः
वाङ्क्षन्तीभ्याम्
वाङ्क्षन्तीभ्यः
षष्ठी
वाङ्क्षन्त्याः
वाङ्क्षन्त्योः
वाङ्क्षन्तीनाम्
सप्तमी
वाङ्क्षन्त्याम्
वाङ्क्षन्त्योः
वाङ्क्षन्तीषु