वाग्मिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाग्मिनी
वाग्मिन्यौ
वाग्मिन्यः
सम्बोधन
वाग्मिनि
वाग्मिन्यौ
वाग्मिन्यः
द्वितीया
वाग्मिनीम्
वाग्मिन्यौ
वाग्मिनीः
तृतीया
वाग्मिन्या
वाग्मिनीभ्याम्
वाग्मिनीभिः
चतुर्थी
वाग्मिन्यै
वाग्मिनीभ्याम्
वाग्मिनीभ्यः
पञ्चमी
वाग्मिन्याः
वाग्मिनीभ्याम्
वाग्मिनीभ्यः
षष्ठी
वाग्मिन्याः
वाग्मिन्योः
वाग्मिनीनाम्
सप्तमी
वाग्मिन्याम्
वाग्मिन्योः
वाग्मिनीषु
 
एक
द्वि
बहु
प्रथमा
वाग्मिनी
वाग्मिन्यौ
वाग्मिन्यः
सम्बोधन
वाग्मिनि
वाग्मिन्यौ
वाग्मिन्यः
द्वितीया
वाग्मिनीम्
वाग्मिन्यौ
वाग्मिनीः
तृतीया
वाग्मिन्या
वाग्मिनीभ्याम्
वाग्मिनीभिः
चतुर्थी
वाग्मिन्यै
वाग्मिनीभ्याम्
वाग्मिनीभ्यः
पञ्चमी
वाग्मिन्याः
वाग्मिनीभ्याम्
वाग्मिनीभ्यः
षष्ठी
वाग्मिन्याः
वाग्मिन्योः
वाग्मिनीनाम्
सप्तमी
वाग्मिन्याम्
वाग्मिन्योः
वाग्मिनीषु


अन्याः