वाग्ग्मिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाग्ग्मिनी
वाग्ग्मिन्यौ
वाग्ग्मिन्यः
सम्बोधन
वाग्ग्मिनि
वाग्ग्मिन्यौ
वाग्ग्मिन्यः
द्वितीया
वाग्ग्मिनीम्
वाग्ग्मिन्यौ
वाग्ग्मिनीः
तृतीया
वाग्ग्मिन्या
वाग्ग्मिनीभ्याम्
वाग्ग्मिनीभिः
चतुर्थी
वाग्ग्मिन्यै
वाग्ग्मिनीभ्याम्
वाग्ग्मिनीभ्यः
पञ्चमी
वाग्ग्मिन्याः
वाग्ग्मिनीभ्याम्
वाग्ग्मिनीभ्यः
षष्ठी
वाग्ग्मिन्याः
वाग्ग्मिन्योः
वाग्ग्मिनीनाम्
सप्तमी
वाग्ग्मिन्याम्
वाग्ग्मिन्योः
वाग्ग्मिनीषु
 
एक
द्वि
बहु
प्रथमा
वाग्ग्मिनी
वाग्ग्मिन्यौ
वाग्ग्मिन्यः
सम्बोधन
वाग्ग्मिनि
वाग्ग्मिन्यौ
वाग्ग्मिन्यः
द्वितीया
वाग्ग्मिनीम्
वाग्ग्मिन्यौ
वाग्ग्मिनीः
तृतीया
वाग्ग्मिन्या
वाग्ग्मिनीभ्याम्
वाग्ग्मिनीभिः
चतुर्थी
वाग्ग्मिन्यै
वाग्ग्मिनीभ्याम्
वाग्ग्मिनीभ्यः
पञ्चमी
वाग्ग्मिन्याः
वाग्ग्मिनीभ्याम्
वाग्ग्मिनीभ्यः
षष्ठी
वाग्ग्मिन्याः
वाग्ग्मिन्योः
वाग्ग्मिनीनाम्
सप्तमी
वाग्ग्मिन्याम्
वाग्ग्मिन्योः
वाग्ग्मिनीषु


अन्याः