वहन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वहन्ती
वहन्त्यौ
वहन्त्यः
सम्बोधन
वहन्ति
वहन्त्यौ
वहन्त्यः
द्वितीया
वहन्तीम्
वहन्त्यौ
वहन्तीः
तृतीया
वहन्त्या
वहन्तीभ्याम्
वहन्तीभिः
चतुर्थी
वहन्त्यै
वहन्तीभ्याम्
वहन्तीभ्यः
पञ्चमी
वहन्त्याः
वहन्तीभ्याम्
वहन्तीभ्यः
षष्ठी
वहन्त्याः
वहन्त्योः
वहन्तीनाम्
सप्तमी
वहन्त्याम्
वहन्त्योः
वहन्तीषु
 
एक
द्वि
बहु
प्रथमा
वहन्ती
वहन्त्यौ
वहन्त्यः
सम्बोधन
वहन्ति
वहन्त्यौ
वहन्त्यः
द्वितीया
वहन्तीम्
वहन्त्यौ
वहन्तीः
तृतीया
वहन्त्या
वहन्तीभ्याम्
वहन्तीभिः
चतुर्थी
वहन्त्यै
वहन्तीभ्याम्
वहन्तीभ्यः
पञ्चमी
वहन्त्याः
वहन्तीभ्याम्
वहन्तीभ्यः
षष्ठी
वहन्त्याः
वहन्त्योः
वहन्तीनाम्
सप्तमी
वहन्त्याम्
वहन्त्योः
वहन्तीषु


अन्याः