वस्वी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वस्वी
वस्व्यौ
वस्व्यः
सम्बोधन
वस्वि
वस्व्यौ
वस्व्यः
द्वितीया
वस्वीम्
वस्व्यौ
वस्वीः
तृतीया
वस्व्या
वस्वीभ्याम्
वस्वीभिः
चतुर्थी
वस्व्यै
वस्वीभ्याम्
वस्वीभ्यः
पञ्चमी
वस्व्याः
वस्वीभ्याम्
वस्वीभ्यः
षष्ठी
वस्व्याः
वस्व्योः
वस्वीनाम्
सप्तमी
वस्व्याम्
वस्व्योः
वस्वीषु
 
एक
द्वि
बहु
प्रथमा
वस्वी
वस्व्यौ
वस्व्यः
सम्बोधन
वस्वि
वस्व्यौ
वस्व्यः
द्वितीया
वस्वीम्
वस्व्यौ
वस्वीः
तृतीया
वस्व्या
वस्वीभ्याम्
वस्वीभिः
चतुर्थी
वस्व्यै
वस्वीभ्याम्
वस्वीभ्यः
पञ्चमी
वस्व्याः
वस्वीभ्याम्
वस्वीभ्यः
षष्ठी
वस्व्याः
वस्व्योः
वस्वीनाम्
सप्तमी
वस्व्याम्
वस्व्योः
वस्वीषु