वस्यन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वस्यन्ती
वस्यन्त्यौ
वस्यन्त्यः
सम्बोधन
वस्यन्ति
वस्यन्त्यौ
वस्यन्त्यः
द्वितीया
वस्यन्तीम्
वस्यन्त्यौ
वस्यन्तीः
तृतीया
वस्यन्त्या
वस्यन्तीभ्याम्
वस्यन्तीभिः
चतुर्थी
वस्यन्त्यै
वस्यन्तीभ्याम्
वस्यन्तीभ्यः
पञ्चमी
वस्यन्त्याः
वस्यन्तीभ्याम्
वस्यन्तीभ्यः
षष्ठी
वस्यन्त्याः
वस्यन्त्योः
वस्यन्तीनाम्
सप्तमी
वस्यन्त्याम्
वस्यन्त्योः
वस्यन्तीषु
 
एक
द्वि
बहु
प्रथमा
वस्यन्ती
वस्यन्त्यौ
वस्यन्त्यः
सम्बोधन
वस्यन्ति
वस्यन्त्यौ
वस्यन्त्यः
द्वितीया
वस्यन्तीम्
वस्यन्त्यौ
वस्यन्तीः
तृतीया
वस्यन्त्या
वस्यन्तीभ्याम्
वस्यन्तीभिः
चतुर्थी
वस्यन्त्यै
वस्यन्तीभ्याम्
वस्यन्तीभ्यः
पञ्चमी
वस्यन्त्याः
वस्यन्तीभ्याम्
वस्यन्तीभ्यः
षष्ठी
वस्यन्त्याः
वस्यन्त्योः
वस्यन्तीनाम्
सप्तमी
वस्यन्त्याम्
वस्यन्त्योः
वस्यन्तीषु