वस्तयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वस्तयित्री
वस्तयित्र्यौ
वस्तयित्र्यः
सम्बोधन
वस्तयित्रि
वस्तयित्र्यौ
वस्तयित्र्यः
द्वितीया
वस्तयित्रीम्
वस्तयित्र्यौ
वस्तयित्रीः
तृतीया
वस्तयित्र्या
वस्तयित्रीभ्याम्
वस्तयित्रीभिः
चतुर्थी
वस्तयित्र्यै
वस्तयित्रीभ्याम्
वस्तयित्रीभ्यः
पञ्चमी
वस्तयित्र्याः
वस्तयित्रीभ्याम्
वस्तयित्रीभ्यः
षष्ठी
वस्तयित्र्याः
वस्तयित्र्योः
वस्तयित्रीणाम्
सप्तमी
वस्तयित्र्याम्
वस्तयित्र्योः
वस्तयित्रीषु
 
एक
द्वि
बहु
प्रथमा
वस्तयित्री
वस्तयित्र्यौ
वस्तयित्र्यः
सम्बोधन
वस्तयित्रि
वस्तयित्र्यौ
वस्तयित्र्यः
द्वितीया
वस्तयित्रीम्
वस्तयित्र्यौ
वस्तयित्रीः
तृतीया
वस्तयित्र्या
वस्तयित्रीभ्याम्
वस्तयित्रीभिः
चतुर्थी
वस्तयित्र्यै
वस्तयित्रीभ्याम्
वस्तयित्रीभ्यः
पञ्चमी
वस्तयित्र्याः
वस्तयित्रीभ्याम्
वस्तयित्रीभ्यः
षष्ठी
वस्तयित्र्याः
वस्तयित्र्योः
वस्तयित्रीणाम्
सप्तमी
वस्तयित्र्याम्
वस्तयित्र्योः
वस्तयित्रीषु


अन्याः