वस्कमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वस्कमानः
वस्कमानौ
वस्कमानाः
सम्बोधन
वस्कमान
वस्कमानौ
वस्कमानाः
द्वितीया
वस्कमानम्
वस्कमानौ
वस्कमानान्
तृतीया
वस्कमानेन
वस्कमानाभ्याम्
वस्कमानैः
चतुर्थी
वस्कमानाय
वस्कमानाभ्याम्
वस्कमानेभ्यः
पञ्चमी
वस्कमानात् / वस्कमानाद्
वस्कमानाभ्याम्
वस्कमानेभ्यः
षष्ठी
वस्कमानस्य
वस्कमानयोः
वस्कमानानाम्
सप्तमी
वस्कमाने
वस्कमानयोः
वस्कमानेषु
 
एक
द्वि
बहु
प्रथमा
वस्कमानः
वस्कमानौ
वस्कमानाः
सम्बोधन
वस्कमान
वस्कमानौ
वस्कमानाः
द्वितीया
वस्कमानम्
वस्कमानौ
वस्कमानान्
तृतीया
वस्कमानेन
वस्कमानाभ्याम्
वस्कमानैः
चतुर्थी
वस्कमानाय
वस्कमानाभ्याम्
वस्कमानेभ्यः
पञ्चमी
वस्कमानात् / वस्कमानाद्
वस्कमानाभ्याम्
वस्कमानेभ्यः
षष्ठी
वस्कमानस्य
वस्कमानयोः
वस्कमानानाम्
सप्तमी
वस्कमाने
वस्कमानयोः
वस्कमानेषु


अन्याः