वसित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वसित्री
वसित्र्यौ
वसित्र्यः
सम्बोधन
वसित्रि
वसित्र्यौ
वसित्र्यः
द्वितीया
वसित्रीम्
वसित्र्यौ
वसित्रीः
तृतीया
वसित्र्या
वसित्रीभ्याम्
वसित्रीभिः
चतुर्थी
वसित्र्यै
वसित्रीभ्याम्
वसित्रीभ्यः
पञ्चमी
वसित्र्याः
वसित्रीभ्याम्
वसित्रीभ्यः
षष्ठी
वसित्र्याः
वसित्र्योः
वसित्रीणाम्
सप्तमी
वसित्र्याम्
वसित्र्योः
वसित्रीषु
 
एक
द्वि
बहु
प्रथमा
वसित्री
वसित्र्यौ
वसित्र्यः
सम्बोधन
वसित्रि
वसित्र्यौ
वसित्र्यः
द्वितीया
वसित्रीम्
वसित्र्यौ
वसित्रीः
तृतीया
वसित्र्या
वसित्रीभ्याम्
वसित्रीभिः
चतुर्थी
वसित्र्यै
वसित्रीभ्याम्
वसित्रीभ्यः
पञ्चमी
वसित्र्याः
वसित्रीभ्याम्
वसित्रीभ्यः
षष्ठी
वसित्र्याः
वसित्र्योः
वसित्रीणाम्
सप्तमी
वसित्र्याम्
वसित्र्योः
वसित्रीषु


अन्याः