वसयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वसयित्री
वसयित्र्यौ
वसयित्र्यः
सम्बोधन
वसयित्रि
वसयित्र्यौ
वसयित्र्यः
द्वितीया
वसयित्रीम्
वसयित्र्यौ
वसयित्रीः
तृतीया
वसयित्र्या
वसयित्रीभ्याम्
वसयित्रीभिः
चतुर्थी
वसयित्र्यै
वसयित्रीभ्याम्
वसयित्रीभ्यः
पञ्चमी
वसयित्र्याः
वसयित्रीभ्याम्
वसयित्रीभ्यः
षष्ठी
वसयित्र्याः
वसयित्र्योः
वसयित्रीणाम्
सप्तमी
वसयित्र्याम्
वसयित्र्योः
वसयित्रीषु
 
एक
द्वि
बहु
प्रथमा
वसयित्री
वसयित्र्यौ
वसयित्र्यः
सम्बोधन
वसयित्रि
वसयित्र्यौ
वसयित्र्यः
द्वितीया
वसयित्रीम्
वसयित्र्यौ
वसयित्रीः
तृतीया
वसयित्र्या
वसयित्रीभ्याम्
वसयित्रीभिः
चतुर्थी
वसयित्र्यै
वसयित्रीभ्याम्
वसयित्रीभ्यः
पञ्चमी
वसयित्र्याः
वसयित्रीभ्याम्
वसयित्रीभ्यः
षष्ठी
वसयित्र्याः
वसयित्र्योः
वसयित्रीणाम्
सप्तमी
वसयित्र्याम्
वसयित्र्योः
वसयित्रीषु


अन्याः