वषन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वषन्ती
वषन्त्यौ
वषन्त्यः
सम्बोधन
वषन्ति
वषन्त्यौ
वषन्त्यः
द्वितीया
वषन्तीम्
वषन्त्यौ
वषन्तीः
तृतीया
वषन्त्या
वषन्तीभ्याम्
वषन्तीभिः
चतुर्थी
वषन्त्यै
वषन्तीभ्याम्
वषन्तीभ्यः
पञ्चमी
वषन्त्याः
वषन्तीभ्याम्
वषन्तीभ्यः
षष्ठी
वषन्त्याः
वषन्त्योः
वषन्तीनाम्
सप्तमी
वषन्त्याम्
वषन्त्योः
वषन्तीषु
 
एक
द्वि
बहु
प्रथमा
वषन्ती
वषन्त्यौ
वषन्त्यः
सम्बोधन
वषन्ति
वषन्त्यौ
वषन्त्यः
द्वितीया
वषन्तीम्
वषन्त्यौ
वषन्तीः
तृतीया
वषन्त्या
वषन्तीभ्याम्
वषन्तीभिः
चतुर्थी
वषन्त्यै
वषन्तीभ्याम्
वषन्तीभ्यः
पञ्चमी
वषन्त्याः
वषन्तीभ्याम्
वषन्तीभ्यः
षष्ठी
वषन्त्याः
वषन्त्योः
वषन्तीनाम्
सप्तमी
वषन्त्याम्
वषन्त्योः
वषन्तीषु