वशी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वशी
वश्यौ
वश्यः
सम्बोधन
वशि
वश्यौ
वश्यः
द्वितीया
वशीम्
वश्यौ
वशीः
तृतीया
वश्या
वशीभ्याम्
वशीभिः
चतुर्थी
वश्यै
वशीभ्याम्
वशीभ्यः
पञ्चमी
वश्याः
वशीभ्याम्
वशीभ्यः
षष्ठी
वश्याः
वश्योः
वशीनाम्
सप्तमी
वश्याम्
वश्योः
वशीषु
 
एक
द्वि
बहु
प्रथमा
वशी
वश्यौ
वश्यः
सम्बोधन
वशि
वश्यौ
वश्यः
द्वितीया
वशीम्
वश्यौ
वशीः
तृतीया
वश्या
वशीभ्याम्
वशीभिः
चतुर्थी
वश्यै
वशीभ्याम्
वशीभ्यः
पञ्चमी
वश्याः
वशीभ्याम्
वशीभ्यः
षष्ठी
वश्याः
वश्योः
वशीनाम्
सप्तमी
वश्याम्
वश्योः
वशीषु


अन्याः