वशित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वशित्री
वशित्र्यौ
वशित्र्यः
सम्बोधन
वशित्रि
वशित्र्यौ
वशित्र्यः
द्वितीया
वशित्रीम्
वशित्र्यौ
वशित्रीः
तृतीया
वशित्र्या
वशित्रीभ्याम्
वशित्रीभिः
चतुर्थी
वशित्र्यै
वशित्रीभ्याम्
वशित्रीभ्यः
पञ्चमी
वशित्र्याः
वशित्रीभ्याम्
वशित्रीभ्यः
षष्ठी
वशित्र्याः
वशित्र्योः
वशित्रीणाम्
सप्तमी
वशित्र्याम्
वशित्र्योः
वशित्रीषु
 
एक
द्वि
बहु
प्रथमा
वशित्री
वशित्र्यौ
वशित्र्यः
सम्बोधन
वशित्रि
वशित्र्यौ
वशित्र्यः
द्वितीया
वशित्रीम्
वशित्र्यौ
वशित्रीः
तृतीया
वशित्र्या
वशित्रीभ्याम्
वशित्रीभिः
चतुर्थी
वशित्र्यै
वशित्रीभ्याम्
वशित्रीभ्यः
पञ्चमी
वशित्र्याः
वशित्रीभ्याम्
वशित्रीभ्यः
षष्ठी
वशित्र्याः
वशित्र्योः
वशित्रीणाम्
सप्तमी
वशित्र्याम्
वशित्र्योः
वशित्रीषु


अन्याः