वल्लित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वल्लित्री
वल्लित्र्यौ
वल्लित्र्यः
सम्बोधन
वल्लित्रि
वल्लित्र्यौ
वल्लित्र्यः
द्वितीया
वल्लित्रीम्
वल्लित्र्यौ
वल्लित्रीः
तृतीया
वल्लित्र्या
वल्लित्रीभ्याम्
वल्लित्रीभिः
चतुर्थी
वल्लित्र्यै
वल्लित्रीभ्याम्
वल्लित्रीभ्यः
पञ्चमी
वल्लित्र्याः
वल्लित्रीभ्याम्
वल्लित्रीभ्यः
षष्ठी
वल्लित्र्याः
वल्लित्र्योः
वल्लित्रीणाम्
सप्तमी
वल्लित्र्याम्
वल्लित्र्योः
वल्लित्रीषु
 
एक
द्वि
बहु
प्रथमा
वल्लित्री
वल्लित्र्यौ
वल्लित्र्यः
सम्बोधन
वल्लित्रि
वल्लित्र्यौ
वल्लित्र्यः
द्वितीया
वल्लित्रीम्
वल्लित्र्यौ
वल्लित्रीः
तृतीया
वल्लित्र्या
वल्लित्रीभ्याम्
वल्लित्रीभिः
चतुर्थी
वल्लित्र्यै
वल्लित्रीभ्याम्
वल्लित्रीभ्यः
पञ्चमी
वल्लित्र्याः
वल्लित्रीभ्याम्
वल्लित्रीभ्यः
षष्ठी
वल्लित्र्याः
वल्लित्र्योः
वल्लित्रीणाम्
सप्तमी
वल्लित्र्याम्
वल्लित्र्योः
वल्लित्रीषु


अन्याः