वल्लभी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वल्लभी
वल्लभ्यौ
वल्लभ्यः
सम्बोधन
वल्लभि
वल्लभ्यौ
वल्लभ्यः
द्वितीया
वल्लभीम्
वल्लभ्यौ
वल्लभीः
तृतीया
वल्लभ्या
वल्लभीभ्याम्
वल्लभीभिः
चतुर्थी
वल्लभ्यै
वल्लभीभ्याम्
वल्लभीभ्यः
पञ्चमी
वल्लभ्याः
वल्लभीभ्याम्
वल्लभीभ्यः
षष्ठी
वल्लभ्याः
वल्लभ्योः
वल्लभीनाम्
सप्तमी
वल्लभ्याम्
वल्लभ्योः
वल्लभीषु
 
एक
द्वि
बहु
प्रथमा
वल्लभी
वल्लभ्यौ
वल्लभ्यः
सम्बोधन
वल्लभि
वल्लभ्यौ
वल्लभ्यः
द्वितीया
वल्लभीम्
वल्लभ्यौ
वल्लभीः
तृतीया
वल्लभ्या
वल्लभीभ्याम्
वल्लभीभिः
चतुर्थी
वल्लभ्यै
वल्लभीभ्याम्
वल्लभीभ्यः
पञ्चमी
वल्लभ्याः
वल्लभीभ्याम्
वल्लभीभ्यः
षष्ठी
वल्लभ्याः
वल्लभ्योः
वल्लभीनाम्
सप्तमी
वल्लभ्याम्
वल्लभ्योः
वल्लभीषु


अन्याः