वल्मी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वल्मी
वल्म्यौ
वल्म्यः
सम्बोधन
वल्मि
वल्म्यौ
वल्म्यः
द्वितीया
वल्मीम्
वल्म्यौ
वल्मीः
तृतीया
वल्म्या
वल्मीभ्याम्
वल्मीभिः
चतुर्थी
वल्म्यै
वल्मीभ्याम्
वल्मीभ्यः
पञ्चमी
वल्म्याः
वल्मीभ्याम्
वल्मीभ्यः
षष्ठी
वल्म्याः
वल्म्योः
वल्मीनाम्
सप्तमी
वल्म्याम्
वल्म्योः
वल्मीषु
 
एक
द्वि
बहु
प्रथमा
वल्मी
वल्म्यौ
वल्म्यः
सम्बोधन
वल्मि
वल्म्यौ
वल्म्यः
द्वितीया
वल्मीम्
वल्म्यौ
वल्मीः
तृतीया
वल्म्या
वल्मीभ्याम्
वल्मीभिः
चतुर्थी
वल्म्यै
वल्मीभ्याम्
वल्मीभ्यः
पञ्चमी
वल्म्याः
वल्मीभ्याम्
वल्मीभ्यः
षष्ठी
वल्म्याः
वल्म्योः
वल्मीनाम्
सप्तमी
वल्म्याम्
वल्म्योः
वल्मीषु