वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वल्ग्यते
वल्ग्येते
वल्ग्यन्ते
मध्यम
वल्ग्यसे
वल्ग्येथे
वल्ग्यध्वे
उत्तम
वल्ग्ये
वल्ग्यावहे
वल्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववल्गे
ववल्गाते
ववल्गिरे
मध्यम
ववल्गिषे
ववल्गाथे
ववल्गिध्वे
उत्तम
ववल्गे
ववल्गिवहे
ववल्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वल्गिता
वल्गितारौ
वल्गितारः
मध्यम
वल्गितासे
वल्गितासाथे
वल्गिताध्वे
उत्तम
वल्गिताहे
वल्गितास्वहे
वल्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वल्गिष्यते
वल्गिष्येते
वल्गिष्यन्ते
मध्यम
वल्गिष्यसे
वल्गिष्येथे
वल्गिष्यध्वे
उत्तम
वल्गिष्ये
वल्गिष्यावहे
वल्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वल्ग्यताम्
वल्ग्येताम्
वल्ग्यन्ताम्
मध्यम
वल्ग्यस्व
वल्ग्येथाम्
वल्ग्यध्वम्
उत्तम
वल्ग्यै
वल्ग्यावहै
वल्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवल्ग्यत
अवल्ग्येताम्
अवल्ग्यन्त
मध्यम
अवल्ग्यथाः
अवल्ग्येथाम्
अवल्ग्यध्वम्
उत्तम
अवल्ग्ये
अवल्ग्यावहि
अवल्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वल्ग्येत
वल्ग्येयाताम्
वल्ग्येरन्
मध्यम
वल्ग्येथाः
वल्ग्येयाथाम्
वल्ग्येध्वम्
उत्तम
वल्ग्येय
वल्ग्येवहि
वल्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वल्गिषीष्ट
वल्गिषीयास्ताम्
वल्गिषीरन्
मध्यम
वल्गिषीष्ठाः
वल्गिषीयास्थाम्
वल्गिषीध्वम्
उत्तम
वल्गिषीय
वल्गिषीवहि
वल्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवल्गि
अवल्गिषाताम्
अवल्गिषत
मध्यम
अवल्गिष्ठाः
अवल्गिषाथाम्
अवल्गिढ्वम्
उत्तम
अवल्गिषि
अवल्गिष्वहि
अवल्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवल्गिष्यत
अवल्गिष्येताम्
अवल्गिष्यन्त
मध्यम
अवल्गिष्यथाः
अवल्गिष्येथाम्
अवल्गिष्यध्वम्
उत्तम
अवल्गिष्ये
अवल्गिष्यावहि
अवल्गिष्यामहि