वल्ग् + सन् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
विवल्गिष्यते
विवल्गिष्येते
विवल्गिष्यन्ते
मध्यम
विवल्गिष्यसे
विवल्गिष्येथे
विवल्गिष्यध्वे
उत्तम
विवल्गिष्ये
विवल्गिष्यावहे
विवल्गिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
विवल्गिषाञ्चक्रे / विवल्गिषांचक्रे / विवल्गिषाम्बभूवे / विवल्गिषांबभूवे / विवल्गिषामाहे
विवल्गिषाञ्चक्राते / विवल्गिषांचक्राते / विवल्गिषाम्बभूवाते / विवल्गिषांबभूवाते / विवल्गिषामासाते
विवल्गिषाञ्चक्रिरे / विवल्गिषांचक्रिरे / विवल्गिषाम्बभूविरे / विवल्गिषांबभूविरे / विवल्गिषामासिरे
मध्यम
विवल्गिषाञ्चकृषे / विवल्गिषांचकृषे / विवल्गिषाम्बभूविषे / विवल्गिषांबभूविषे / विवल्गिषामासिषे
विवल्गिषाञ्चक्राथे / विवल्गिषांचक्राथे / विवल्गिषाम्बभूवाथे / विवल्गिषांबभूवाथे / विवल्गिषामासाथे
विवल्गिषाञ्चकृढ्वे / विवल्गिषांचकृढ्वे / विवल्गिषाम्बभूविध्वे / विवल्गिषांबभूविध्वे / विवल्गिषाम्बभूविढ्वे / विवल्गिषांबभूविढ्वे / विवल्गिषामासिध्वे
उत्तम
विवल्गिषाञ्चक्रे / विवल्गिषांचक्रे / विवल्गिषाम्बभूवे / विवल्गिषांबभूवे / विवल्गिषामाहे
विवल्गिषाञ्चकृवहे / विवल्गिषांचकृवहे / विवल्गिषाम्बभूविवहे / विवल्गिषांबभूविवहे / विवल्गिषामासिवहे
विवल्गिषाञ्चकृमहे / विवल्गिषांचकृमहे / विवल्गिषाम्बभूविमहे / विवल्गिषांबभूविमहे / विवल्गिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
विवल्गिषिता
विवल्गिषितारौ
विवल्गिषितारः
मध्यम
विवल्गिषितासे
विवल्गिषितासाथे
विवल्गिषिताध्वे
उत्तम
विवल्गिषिताहे
विवल्गिषितास्वहे
विवल्गिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
विवल्गिषिष्यते
विवल्गिषिष्येते
विवल्गिषिष्यन्ते
मध्यम
विवल्गिषिष्यसे
विवल्गिषिष्येथे
विवल्गिषिष्यध्वे
उत्तम
विवल्गिषिष्ये
विवल्गिषिष्यावहे
विवल्गिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
विवल्गिष्यताम्
विवल्गिष्येताम्
विवल्गिष्यन्ताम्
मध्यम
विवल्गिष्यस्व
विवल्गिष्येथाम्
विवल्गिष्यध्वम्
उत्तम
विवल्गिष्यै
विवल्गिष्यावहै
विवल्गिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविवल्गिष्यत
अविवल्गिष्येताम्
अविवल्गिष्यन्त
मध्यम
अविवल्गिष्यथाः
अविवल्गिष्येथाम्
अविवल्गिष्यध्वम्
उत्तम
अविवल्गिष्ये
अविवल्गिष्यावहि
अविवल्गिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विवल्गिष्येत
विवल्गिष्येयाताम्
विवल्गिष्येरन्
मध्यम
विवल्गिष्येथाः
विवल्गिष्येयाथाम्
विवल्गिष्येध्वम्
उत्तम
विवल्गिष्येय
विवल्गिष्येवहि
विवल्गिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
विवल्गिषिषीष्ट
विवल्गिषिषीयास्ताम्
विवल्गिषिषीरन्
मध्यम
विवल्गिषिषीष्ठाः
विवल्गिषिषीयास्थाम्
विवल्गिषिषीध्वम्
उत्तम
विवल्गिषिषीय
विवल्गिषिषीवहि
विवल्गिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविवल्गिषि
अविवल्गिषिषाताम्
अविवल्गिषिषत
मध्यम
अविवल्गिषिष्ठाः
अविवल्गिषिषाथाम्
अविवल्गिषिढ्वम्
उत्तम
अविवल्गिषिषि
अविवल्गिषिष्वहि
अविवल्गिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अविवल्गिषिष्यत
अविवल्गिषिष्येताम्
अविवल्गिषिष्यन्त
मध्यम
अविवल्गिषिष्यथाः
अविवल्गिषिष्येथाम्
अविवल्गिषिष्यध्वम्
उत्तम
अविवल्गिषिष्ये
अविवल्गिषिष्यावहि
अविवल्गिषिष्यामहि