वल्गित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वल्गित्री
वल्गित्र्यौ
वल्गित्र्यः
सम्बोधन
वल्गित्रि
वल्गित्र्यौ
वल्गित्र्यः
द्वितीया
वल्गित्रीम्
वल्गित्र्यौ
वल्गित्रीः
तृतीया
वल्गित्र्या
वल्गित्रीभ्याम्
वल्गित्रीभिः
चतुर्थी
वल्गित्र्यै
वल्गित्रीभ्याम्
वल्गित्रीभ्यः
पञ्चमी
वल्गित्र्याः
वल्गित्रीभ्याम्
वल्गित्रीभ्यः
षष्ठी
वल्गित्र्याः
वल्गित्र्योः
वल्गित्रीणाम्
सप्तमी
वल्गित्र्याम्
वल्गित्र्योः
वल्गित्रीषु
 
एक
द्वि
बहु
प्रथमा
वल्गित्री
वल्गित्र्यौ
वल्गित्र्यः
सम्बोधन
वल्गित्रि
वल्गित्र्यौ
वल्गित्र्यः
द्वितीया
वल्गित्रीम्
वल्गित्र्यौ
वल्गित्रीः
तृतीया
वल्गित्र्या
वल्गित्रीभ्याम्
वल्गित्रीभिः
चतुर्थी
वल्गित्र्यै
वल्गित्रीभ्याम्
वल्गित्रीभ्यः
पञ्चमी
वल्गित्र्याः
वल्गित्रीभ्याम्
वल्गित्रीभ्यः
षष्ठी
वल्गित्र्याः
वल्गित्र्योः
वल्गित्रीणाम्
सप्तमी
वल्गित्र्याम्
वल्गित्र्योः
वल्गित्रीषु


अन्याः