वल्गन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वल्गन्ती
वल्गन्त्यौ
वल्गन्त्यः
सम्बोधन
वल्गन्ति
वल्गन्त्यौ
वल्गन्त्यः
द्वितीया
वल्गन्तीम्
वल्गन्त्यौ
वल्गन्तीः
तृतीया
वल्गन्त्या
वल्गन्तीभ्याम्
वल्गन्तीभिः
चतुर्थी
वल्गन्त्यै
वल्गन्तीभ्याम्
वल्गन्तीभ्यः
पञ्चमी
वल्गन्त्याः
वल्गन्तीभ्याम्
वल्गन्तीभ्यः
षष्ठी
वल्गन्त्याः
वल्गन्त्योः
वल्गन्तीनाम्
सप्तमी
वल्गन्त्याम्
वल्गन्त्योः
वल्गन्तीषु
 
एक
द्वि
बहु
प्रथमा
वल्गन्ती
वल्गन्त्यौ
वल्गन्त्यः
सम्बोधन
वल्गन्ति
वल्गन्त्यौ
वल्गन्त्यः
द्वितीया
वल्गन्तीम्
वल्गन्त्यौ
वल्गन्तीः
तृतीया
वल्गन्त्या
वल्गन्तीभ्याम्
वल्गन्तीभिः
चतुर्थी
वल्गन्त्यै
वल्गन्तीभ्याम्
वल्गन्तीभ्यः
पञ्चमी
वल्गन्त्याः
वल्गन्तीभ्याम्
वल्गन्तीभ्यः
षष्ठी
वल्गन्त्याः
वल्गन्त्योः
वल्गन्तीनाम्
सप्तमी
वल्गन्त्याम्
वल्गन्त्योः
वल्गन्तीषु