वल्कयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वल्कयित्री
वल्कयित्र्यौ
वल्कयित्र्यः
सम्बोधन
वल्कयित्रि
वल्कयित्र्यौ
वल्कयित्र्यः
द्वितीया
वल्कयित्रीम्
वल्कयित्र्यौ
वल्कयित्रीः
तृतीया
वल्कयित्र्या
वल्कयित्रीभ्याम्
वल्कयित्रीभिः
चतुर्थी
वल्कयित्र्यै
वल्कयित्रीभ्याम्
वल्कयित्रीभ्यः
पञ्चमी
वल्कयित्र्याः
वल्कयित्रीभ्याम्
वल्कयित्रीभ्यः
षष्ठी
वल्कयित्र्याः
वल्कयित्र्योः
वल्कयित्रीणाम्
सप्तमी
वल्कयित्र्याम्
वल्कयित्र्योः
वल्कयित्रीषु
 
एक
द्वि
बहु
प्रथमा
वल्कयित्री
वल्कयित्र्यौ
वल्कयित्र्यः
सम्बोधन
वल्कयित्रि
वल्कयित्र्यौ
वल्कयित्र्यः
द्वितीया
वल्कयित्रीम्
वल्कयित्र्यौ
वल्कयित्रीः
तृतीया
वल्कयित्र्या
वल्कयित्रीभ्याम्
वल्कयित्रीभिः
चतुर्थी
वल्कयित्र्यै
वल्कयित्रीभ्याम्
वल्कयित्रीभ्यः
पञ्चमी
वल्कयित्र्याः
वल्कयित्रीभ्याम्
वल्कयित्रीभ्यः
षष्ठी
वल्कयित्र्याः
वल्कयित्र्योः
वल्कयित्रीणाम्
सप्तमी
वल्कयित्र्याम्
वल्कयित्र्योः
वल्कयित्रीषु


अन्याः