वली शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वली
वल्यौ
वल्यः
सम्बोधन
वलि
वल्यौ
वल्यः
द्वितीया
वलीम्
वल्यौ
वलीः
तृतीया
वल्या
वलीभ्याम्
वलीभिः
चतुर्थी
वल्यै
वलीभ्याम्
वलीभ्यः
पञ्चमी
वल्याः
वलीभ्याम्
वलीभ्यः
षष्ठी
वल्याः
वल्योः
वलीनाम्
सप्तमी
वल्याम्
वल्योः
वलीषु
 
एक
द्वि
बहु
प्रथमा
वली
वल्यौ
वल्यः
सम्बोधन
वलि
वल्यौ
वल्यः
द्वितीया
वलीम्
वल्यौ
वलीः
तृतीया
वल्या
वलीभ्याम्
वलीभिः
चतुर्थी
वल्यै
वलीभ्याम्
वलीभ्यः
पञ्चमी
वल्याः
वलीभ्याम्
वलीभ्यः
षष्ठी
वल्याः
वल्योः
वलीनाम्
सप्तमी
वल्याम्
वल्योः
वलीषु


अन्याः