वलित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वलित्री
वलित्र्यौ
वलित्र्यः
सम्बोधन
वलित्रि
वलित्र्यौ
वलित्र्यः
द्वितीया
वलित्रीम्
वलित्र्यौ
वलित्रीः
तृतीया
वलित्र्या
वलित्रीभ्याम्
वलित्रीभिः
चतुर्थी
वलित्र्यै
वलित्रीभ्याम्
वलित्रीभ्यः
पञ्चमी
वलित्र्याः
वलित्रीभ्याम्
वलित्रीभ्यः
षष्ठी
वलित्र्याः
वलित्र्योः
वलित्रीणाम्
सप्तमी
वलित्र्याम्
वलित्र्योः
वलित्रीषु
 
एक
द्वि
बहु
प्रथमा
वलित्री
वलित्र्यौ
वलित्र्यः
सम्बोधन
वलित्रि
वलित्र्यौ
वलित्र्यः
द्वितीया
वलित्रीम्
वलित्र्यौ
वलित्रीः
तृतीया
वलित्र्या
वलित्रीभ्याम्
वलित्रीभिः
चतुर्थी
वलित्र्यै
वलित्रीभ्याम्
वलित्रीभ्यः
पञ्चमी
वलित्र्याः
वलित्रीभ्याम्
वलित्रीभ्यः
षष्ठी
वलित्र्याः
वलित्र्योः
वलित्रीणाम्
सप्तमी
वलित्र्याम्
वलित्र्योः
वलित्रीषु


अन्याः