वर्षित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्षित्री
वर्षित्र्यौ
वर्षित्र्यः
सम्बोधन
वर्षित्रि
वर्षित्र्यौ
वर्षित्र्यः
द्वितीया
वर्षित्रीम्
वर्षित्र्यौ
वर्षित्रीः
तृतीया
वर्षित्र्या
वर्षित्रीभ्याम्
वर्षित्रीभिः
चतुर्थी
वर्षित्र्यै
वर्षित्रीभ्याम्
वर्षित्रीभ्यः
पञ्चमी
वर्षित्र्याः
वर्षित्रीभ्याम्
वर्षित्रीभ्यः
षष्ठी
वर्षित्र्याः
वर्षित्र्योः
वर्षित्रीणाम्
सप्तमी
वर्षित्र्याम्
वर्षित्र्योः
वर्षित्रीषु
 
एक
द्वि
बहु
प्रथमा
वर्षित्री
वर्षित्र्यौ
वर्षित्र्यः
सम्बोधन
वर्षित्रि
वर्षित्र्यौ
वर्षित्र्यः
द्वितीया
वर्षित्रीम्
वर्षित्र्यौ
वर्षित्रीः
तृतीया
वर्षित्र्या
वर्षित्रीभ्याम्
वर्षित्रीभिः
चतुर्थी
वर्षित्र्यै
वर्षित्रीभ्याम्
वर्षित्रीभ्यः
पञ्चमी
वर्षित्र्याः
वर्षित्रीभ्याम्
वर्षित्रीभ्यः
षष्ठी
वर्षित्र्याः
वर्षित्र्योः
वर्षित्रीणाम्
सप्तमी
वर्षित्र्याम्
वर्षित्र्योः
वर्षित्रीषु


अन्याः