वर्षयित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्षयित्री
वर्षयित्र्यौ
वर्षयित्र्यः
सम्बोधन
वर्षयित्रि
वर्षयित्र्यौ
वर्षयित्र्यः
द्वितीया
वर्षयित्रीम्
वर्षयित्र्यौ
वर्षयित्रीः
तृतीया
वर्षयित्र्या
वर्षयित्रीभ्याम्
वर्षयित्रीभिः
चतुर्थी
वर्षयित्र्यै
वर्षयित्रीभ्याम्
वर्षयित्रीभ्यः
पञ्चमी
वर्षयित्र्याः
वर्षयित्रीभ्याम्
वर्षयित्रीभ्यः
षष्ठी
वर्षयित्र्याः
वर्षयित्र्योः
वर्षयित्रीणाम्
सप्तमी
वर्षयित्र्याम्
वर्षयित्र्योः
वर्षयित्रीषु
 
एक
द्वि
बहु
प्रथमा
वर्षयित्री
वर्षयित्र्यौ
वर्षयित्र्यः
सम्बोधन
वर्षयित्रि
वर्षयित्र्यौ
वर्षयित्र्यः
द्वितीया
वर्षयित्रीम्
वर्षयित्र्यौ
वर्षयित्रीः
तृतीया
वर्षयित्र्या
वर्षयित्रीभ्याम्
वर्षयित्रीभिः
चतुर्थी
वर्षयित्र्यै
वर्षयित्रीभ्याम्
वर्षयित्रीभ्यः
पञ्चमी
वर्षयित्र्याः
वर्षयित्रीभ्याम्
वर्षयित्रीभ्यः
षष्ठी
वर्षयित्र्याः
वर्षयित्र्योः
वर्षयित्रीणाम्
सप्तमी
वर्षयित्र्याम्
वर्षयित्र्योः
वर्षयित्रीषु


अन्याः