वर्मिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्मिनी
वर्मिण्यौ
वर्मिण्यः
सम्बोधन
वर्मिणि
वर्मिण्यौ
वर्मिण्यः
द्वितीया
वर्मिणीम्
वर्मिण्यौ
वर्मिणीः
तृतीया
वर्मिण्या
वर्मिनीभ्याम्
वर्मिनीभिः
चतुर्थी
वर्मिण्यै
वर्मिनीभ्याम्
वर्मिनीभ्यः
पञ्चमी
वर्मिण्याः
वर्मिनीभ्याम्
वर्मिनीभ्यः
षष्ठी
वर्मिण्याः
वर्मिण्योः
वर्मिनीनाम्
सप्तमी
वर्मिण्याम्
वर्मिण्योः
वर्मिनीषु
 
एक
द्वि
बहु
प्रथमा
वर्मिनी
वर्मिण्यौ
वर्मिण्यः
सम्बोधन
वर्मिणि
वर्मिण्यौ
वर्मिण्यः
द्वितीया
वर्मिणीम्
वर्मिण्यौ
वर्मिणीः
तृतीया
वर्मिण्या
वर्मिनीभ्याम्
वर्मिनीभिः
चतुर्थी
वर्मिण्यै
वर्मिनीभ्याम्
वर्मिनीभ्यः
पञ्चमी
वर्मिण्याः
वर्मिनीभ्याम्
वर्मिनीभ्यः
षष्ठी
वर्मिण्याः
वर्मिण्योः
वर्मिनीनाम्
सप्तमी
वर्मिण्याम्
वर्मिण्योः
वर्मिनीषु


अन्याः