वर्मिकत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्मिकत्वम्
वर्मिकत्वे
वर्मिकत्वानि
सम्बोधन
वर्मिकत्व
वर्मिकत्वे
वर्मिकत्वानि
द्वितीया
वर्मिकत्वम्
वर्मिकत्वे
वर्मिकत्वानि
तृतीया
वर्मिकत्वेन
वर्मिकत्वाभ्याम्
वर्मिकत्वैः
चतुर्थी
वर्मिकत्वाय
वर्मिकत्वाभ्याम्
वर्मिकत्वेभ्यः
पञ्चमी
वर्मिकत्वात् / वर्मिकत्वाद्
वर्मिकत्वाभ्याम्
वर्मिकत्वेभ्यः
षष्ठी
वर्मिकत्वस्य
वर्मिकत्वयोः
वर्मिकत्वानाम्
सप्तमी
वर्मिकत्वे
वर्मिकत्वयोः
वर्मिकत्वेषु
 
एक
द्वि
बहु
प्रथमा
वर्मिकत्वम्
वर्मिकत्वे
वर्मिकत्वानि
सम्बोधन
वर्मिकत्व
वर्मिकत्वे
वर्मिकत्वानि
द्वितीया
वर्मिकत्वम्
वर्मिकत्वे
वर्मिकत्वानि
तृतीया
वर्मिकत्वेन
वर्मिकत्वाभ्याम्
वर्मिकत्वैः
चतुर्थी
वर्मिकत्वाय
वर्मिकत्वाभ्याम्
वर्मिकत्वेभ्यः
पञ्चमी
वर्मिकत्वात् / वर्मिकत्वाद्
वर्मिकत्वाभ्याम्
वर्मिकत्वेभ्यः
षष्ठी
वर्मिकत्वस्य
वर्मिकत्वयोः
वर्मिकत्वानाम्
सप्तमी
वर्मिकत्वे
वर्मिकत्वयोः
वर्मिकत्वेषु