वर्मती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्मती
वर्मत्यौ
वर्मत्यः
सम्बोधन
वर्मति
वर्मत्यौ
वर्मत्यः
द्वितीया
वर्मतीम्
वर्मत्यौ
वर्मतीः
तृतीया
वर्मत्या
वर्मतीभ्याम्
वर्मतीभिः
चतुर्थी
वर्मत्यै
वर्मतीभ्याम्
वर्मतीभ्यः
पञ्चमी
वर्मत्याः
वर्मतीभ्याम्
वर्मतीभ्यः
षष्ठी
वर्मत्याः
वर्मत्योः
वर्मतीनाम्
सप्तमी
वर्मत्याम्
वर्मत्योः
वर्मतीषु
 
एक
द्वि
बहु
प्रथमा
वर्मती
वर्मत्यौ
वर्मत्यः
सम्बोधन
वर्मति
वर्मत्यौ
वर्मत्यः
द्वितीया
वर्मतीम्
वर्मत्यौ
वर्मतीः
तृतीया
वर्मत्या
वर्मतीभ्याम्
वर्मतीभिः
चतुर्थी
वर्मत्यै
वर्मतीभ्याम्
वर्मतीभ्यः
पञ्चमी
वर्मत्याः
वर्मतीभ्याम्
वर्मतीभ्यः
षष्ठी
वर्मत्याः
वर्मत्योः
वर्मतीनाम्
सप्तमी
वर्मत्याम्
वर्मत्योः
वर्मतीषु