वर्णिनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्णिनी
वर्णिन्यौ
वर्णिन्यः
सम्बोधन
वर्णिनि
वर्णिन्यौ
वर्णिन्यः
द्वितीया
वर्णिनीम्
वर्णिन्यौ
वर्णिनीः
तृतीया
वर्णिन्या
वर्णिनीभ्याम्
वर्णिनीभिः
चतुर्थी
वर्णिन्यै
वर्णिनीभ्याम्
वर्णिनीभ्यः
पञ्चमी
वर्णिन्याः
वर्णिनीभ्याम्
वर्णिनीभ्यः
षष्ठी
वर्णिन्याः
वर्णिन्योः
वर्णिनीनाम्
सप्तमी
वर्णिन्याम्
वर्णिन्योः
वर्णिनीषु
 
एक
द्वि
बहु
प्रथमा
वर्णिनी
वर्णिन्यौ
वर्णिन्यः
सम्बोधन
वर्णिनि
वर्णिन्यौ
वर्णिन्यः
द्वितीया
वर्णिनीम्
वर्णिन्यौ
वर्णिनीः
तृतीया
वर्णिन्या
वर्णिनीभ्याम्
वर्णिनीभिः
चतुर्थी
वर्णिन्यै
वर्णिनीभ्याम्
वर्णिनीभ्यः
पञ्चमी
वर्णिन्याः
वर्णिनीभ्याम्
वर्णिनीभ्यः
षष्ठी
वर्णिन्याः
वर्णिन्योः
वर्णिनीनाम्
सप्तमी
वर्णिन्याम्
वर्णिन्योः
वर्णिनीषु


अन्याः