वभ्र् धातुरूपाणि - वभ्रँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वभ्र्यते
वभ्र्येते
वभ्र्यन्ते
मध्यम
वभ्र्यसे
वभ्र्येथे
वभ्र्यध्वे
उत्तम
वभ्र्ये
वभ्र्यावहे
वभ्र्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ववभ्रे
ववभ्राते
ववभ्रिरे
मध्यम
ववभ्रिषे
ववभ्राथे
ववभ्रिढ्वे / ववभ्रिध्वे
उत्तम
ववभ्रे
ववभ्रिवहे
ववभ्रिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वभ्रिता
वभ्रितारौ
वभ्रितारः
मध्यम
वभ्रितासे
वभ्रितासाथे
वभ्रिताध्वे
उत्तम
वभ्रिताहे
वभ्रितास्वहे
वभ्रितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वभ्रिष्यते
वभ्रिष्येते
वभ्रिष्यन्ते
मध्यम
वभ्रिष्यसे
वभ्रिष्येथे
वभ्रिष्यध्वे
उत्तम
वभ्रिष्ये
वभ्रिष्यावहे
वभ्रिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वभ्र्यताम्
वभ्र्येताम्
वभ्र्यन्ताम्
मध्यम
वभ्र्यस्व
वभ्र्येथाम्
वभ्र्यध्वम्
उत्तम
वभ्र्यै
वभ्र्यावहै
वभ्र्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवभ्र्यत
अवभ्र्येताम्
अवभ्र्यन्त
मध्यम
अवभ्र्यथाः
अवभ्र्येथाम्
अवभ्र्यध्वम्
उत्तम
अवभ्र्ये
अवभ्र्यावहि
अवभ्र्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वभ्र्येत
वभ्र्येयाताम्
वभ्र्येरन्
मध्यम
वभ्र्येथाः
वभ्र्येयाथाम्
वभ्र्येध्वम्
उत्तम
वभ्र्येय
वभ्र्येवहि
वभ्र्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वभ्रिषीष्ट
वभ्रिषीयास्ताम्
वभ्रिषीरन्
मध्यम
वभ्रिषीष्ठाः
वभ्रिषीयास्थाम्
वभ्रिषीढ्वम् / वभ्रिषीध्वम्
उत्तम
वभ्रिषीय
वभ्रिषीवहि
वभ्रिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवभ्रि
अवभ्रिषाताम्
अवभ्रिषत
मध्यम
अवभ्रिष्ठाः
अवभ्रिषाथाम्
अवभ्रिढ्वम् / अवभ्रिध्वम्
उत्तम
अवभ्रिषि
अवभ्रिष्वहि
अवभ्रिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवभ्रिष्यत
अवभ्रिष्येताम्
अवभ्रिष्यन्त
मध्यम
अवभ्रिष्यथाः
अवभ्रिष्येथाम्
अवभ्रिष्यध्वम्
उत्तम
अवभ्रिष्ये
अवभ्रिष्यावहि
अवभ्रिष्यामहि