वन्द् + यङ् धातुरूपाणि - वदिँ अभिवादनस्तुत्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
वावन्द्यते
वावन्द्येते
वावन्द्यन्ते
मध्यम
वावन्द्यसे
वावन्द्येथे
वावन्द्यध्वे
उत्तम
वावन्द्ये
वावन्द्यावहे
वावन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
वावन्दाञ्चक्रे / वावन्दांचक्रे / वावन्दाम्बभूवे / वावन्दांबभूवे / वावन्दामाहे
वावन्दाञ्चक्राते / वावन्दांचक्राते / वावन्दाम्बभूवाते / वावन्दांबभूवाते / वावन्दामासाते
वावन्दाञ्चक्रिरे / वावन्दांचक्रिरे / वावन्दाम्बभूविरे / वावन्दांबभूविरे / वावन्दामासिरे
मध्यम
वावन्दाञ्चकृषे / वावन्दांचकृषे / वावन्दाम्बभूविषे / वावन्दांबभूविषे / वावन्दामासिषे
वावन्दाञ्चक्राथे / वावन्दांचक्राथे / वावन्दाम्बभूवाथे / वावन्दांबभूवाथे / वावन्दामासाथे
वावन्दाञ्चकृढ्वे / वावन्दांचकृढ्वे / वावन्दाम्बभूविध्वे / वावन्दांबभूविध्वे / वावन्दाम्बभूविढ्वे / वावन्दांबभूविढ्वे / वावन्दामासिध्वे
उत्तम
वावन्दाञ्चक्रे / वावन्दांचक्रे / वावन्दाम्बभूवे / वावन्दांबभूवे / वावन्दामाहे
वावन्दाञ्चकृवहे / वावन्दांचकृवहे / वावन्दाम्बभूविवहे / वावन्दांबभूविवहे / वावन्दामासिवहे
वावन्दाञ्चकृमहे / वावन्दांचकृमहे / वावन्दाम्बभूविमहे / वावन्दांबभूविमहे / वावन्दामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वावन्दिता
वावन्दितारौ
वावन्दितारः
मध्यम
वावन्दितासे
वावन्दितासाथे
वावन्दिताध्वे
उत्तम
वावन्दिताहे
वावन्दितास्वहे
वावन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वावन्दिष्यते
वावन्दिष्येते
वावन्दिष्यन्ते
मध्यम
वावन्दिष्यसे
वावन्दिष्येथे
वावन्दिष्यध्वे
उत्तम
वावन्दिष्ये
वावन्दिष्यावहे
वावन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
वावन्द्यताम्
वावन्द्येताम्
वावन्द्यन्ताम्
मध्यम
वावन्द्यस्व
वावन्द्येथाम्
वावन्द्यध्वम्
उत्तम
वावन्द्यै
वावन्द्यावहै
वावन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवावन्द्यत
अवावन्द्येताम्
अवावन्द्यन्त
मध्यम
अवावन्द्यथाः
अवावन्द्येथाम्
अवावन्द्यध्वम्
उत्तम
अवावन्द्ये
अवावन्द्यावहि
अवावन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वावन्द्येत
वावन्द्येयाताम्
वावन्द्येरन्
मध्यम
वावन्द्येथाः
वावन्द्येयाथाम्
वावन्द्येध्वम्
उत्तम
वावन्द्येय
वावन्द्येवहि
वावन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वावन्दिषीष्ट
वावन्दिषीयास्ताम्
वावन्दिषीरन्
मध्यम
वावन्दिषीष्ठाः
वावन्दिषीयास्थाम्
वावन्दिषीध्वम्
उत्तम
वावन्दिषीय
वावन्दिषीवहि
वावन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवावन्दि
अवावन्दिषाताम्
अवावन्दिषत
मध्यम
अवावन्दिष्ठाः
अवावन्दिषाथाम्
अवावन्दिढ्वम्
उत्तम
अवावन्दिषि
अवावन्दिष्वहि
अवावन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवावन्दिष्यत
अवावन्दिष्येताम्
अवावन्दिष्यन्त
मध्यम
अवावन्दिष्यथाः
अवावन्दिष्येथाम्
अवावन्दिष्यध्वम्
उत्तम
अवावन्दिष्ये
अवावन्दिष्यावहि
अवावन्दिष्यामहि