वध्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वध्यः
वध्यौ
वध्याः
सम्बोधन
वध्य
वध्यौ
वध्याः
द्वितीया
वध्यम्
वध्यौ
वध्यान्
तृतीया
वध्येन
वध्याभ्याम्
वध्यैः
चतुर्थी
वध्याय
वध्याभ्याम्
वध्येभ्यः
पञ्चमी
वध्यात् / वध्याद्
वध्याभ्याम्
वध्येभ्यः
षष्ठी
वध्यस्य
वध्ययोः
वध्यानाम्
सप्तमी
वध्ये
वध्ययोः
वध्येषु
 
एक
द्वि
बहु
प्रथमा
वध्यः
वध्यौ
वध्याः
सम्बोधन
वध्य
वध्यौ
वध्याः
द्वितीया
वध्यम्
वध्यौ
वध्यान्
तृतीया
वध्येन
वध्याभ्याम्
वध्यैः
चतुर्थी
वध्याय
वध्याभ्याम्
वध्येभ्यः
पञ्चमी
वध्यात् / वध्याद्
वध्याभ्याम्
वध्येभ्यः
षष्ठी
वध्यस्य
वध्ययोः
वध्यानाम्
सप्तमी
वध्ये
वध्ययोः
वध्येषु


अन्याः