वधूत्व शब्दरूपाणि
(नपुंसकलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वधूत्वम्
वधूत्वे
वधूत्वानि
सम्बोधन
वधूत्व
वधूत्वे
वधूत्वानि
द्वितीया
वधूत्वम्
वधूत्वे
वधूत्वानि
तृतीया
वधूत्वेन
वधूत्वाभ्याम्
वधूत्वैः
चतुर्थी
वधूत्वाय
वधूत्वाभ्याम्
वधूत्वेभ्यः
पञ्चमी
वधूत्वात् / वधूत्वाद्
वधूत्वाभ्याम्
वधूत्वेभ्यः
षष्ठी
वधूत्वस्य
वधूत्वयोः
वधूत्वानाम्
सप्तमी
वधूत्वे
वधूत्वयोः
वधूत्वेषु
एक
द्वि
बहु
प्रथमा
वधूत्वम्
वधूत्वे
वधूत्वानि
सम्बोधन
वधूत्व
वधूत्वे
वधूत्वानि
द्वितीया
वधूत्वम्
वधूत्वे
वधूत्वानि
तृतीया
वधूत्वेन
वधूत्वाभ्याम्
वधूत्वैः
चतुर्थी
वधूत्वाय
वधूत्वाभ्याम्
वधूत्वेभ्यः
पञ्चमी
वधूत्वात् / वधूत्वाद्
वधूत्वाभ्याम्
वधूत्वेभ्यः
षष्ठी
वधूत्वस्य
वधूत्वयोः
वधूत्वानाम्
सप्तमी
वधूत्वे
वधूत्वयोः
वधूत्वेषु